NCERT Solutions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना

Latest Updated : October 2023

If you are in search of NCERT solutions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना, you have come to the right place. On this page, you will find a comprehensive collection of accurate and reliable solutions specifically designed for Class 8 students studying Sanskrit with Updated Syllabus by NCERT. Here you will find chapter wise detailed NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3). We also provide extra practice questions like grammar , reading and writing etc for you all to boost up your preparation and enhance your understanding about the same. Feel free to bookmark this page for quick and easy access to our ncertforclass8.com

NCERT solutions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना

On our platform ncertforclass8.com, you will get all the solutions expertly solved, ensuring utmost care and accuracy. The NCERT Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3) is strictly followed while creating these solutions, adhering to the latest CBSE guidelines. We make sure to provide you quality content which will help you to understand the concepts in the best way possible. Also our solutions are completely free for you to access. You have the freedom to copy the NCERT solutions for Class 8 Sanskrit , download them and even create PDF’s, making it convenient for your offline use.

NCERT Solutions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना

1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषयां लिखत-

(क) दिष्ट्या का समागता?
उत्तराणि: – दिष्ट्या शालिनी समागता।

(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तराणि: – राकेशस्य कार्यालये एका महत्त्वपूर्ण गोष्ठी निश्चिता।

(ग) राकेशः शालिनीं कुत्र गन्तुं कथयति?

उत्तराणि: – राकेशः शालिनी चिकित्सिकां प्रति गन्तुं कथयति।

(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?

उत्तराणि: – सायंकाले भ्राता कार्यालयात् आगत्य हस्तपादादिकं प्रक्षाल्य वस्त्राणि च परिवर्त्य पूजागृहं गत्वा दीप प्रज्वालयति भवानीस्तुतिं चापि करोति।

(ङ) राकेशः कस्या तिरस्कारं करोति?

उत्तराणि: – राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।

(च) शालिनी भ्रातरम् का प्रतिज्ञां कर्तुं कथयति?

उत्तराणि: – शालिनी भ्रातरम् कन्यायाः रक्षणो तस्याश्च पाठने दत्तचित्तं भवितुं प्रतिज्ञा कर्तुं कथयति।

(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवित?

उत्तराणि: – यत्र नार्यः न पूज्यनते तत्र सर्वाः क्रिया: अफलाः भवन्ति ।

2. अधोलिखितपदानां संस्कृतरूपं ( तत्सम रूपं) लिखत-
(क) कोख ………………………….
(ख) साथ ………………………….
(ग) गोद ………………………….
(घ) भाई ………………………….
(ङ) कुआँ ………………………….
(च) दूध ………………………….

उत्तराणि: –

क) कोख कुक्षि
(ख) साथ सह
(ग) गोद क्रोडम्
(घ) भाई भ्राता
(ङ) कुआँ कूपः
(च) दूध दुग्धम्

3. उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

(क) मात्रा सह पुत्री गच्छति (मातृ)
(ख) …………………………. विना विद्या न लभ्यते (परिश्रम)
(ग) छात्रः …………………………. लिखति (लेखनी)
(घ) सूरदासः …………………………. अन्धः आसीत् (नेत्र)
(ङ) सः …………………………. साकम् समयं यापयति।। (मित्र)

उत्तराणि: –

(क) मात्रा सह पुत्री गच्छति (मातृ)
(ख) परिश्रमेण विना विद्या न लभ्यते (परिश्रम)
(ग) छात्रः लेखन्या लिखति (लेखनी)
(घ) सूरदासः नेत्राभ्याम् अन्धः आसीत् (नेत्र)
(ङ) सः मित्रेण साकम् समयं यापयति।। (मित्र)

4. क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-

‘क’ स्तम्भः ‘ख’ स्तम्भः
(1) स्वस्था (क) कृत्यम्
(2) महत्वपूर्णा (ख) पुत्री
(3) जघन्यम् (ग) वृत्ति:
(4) क्रीडन्ती (घ) मनोदशा
(5) कुत्सिता (ङ) गोष्ठी

उत्तराणि: –

‘क’ स्तम्भः ‘ख’ स्तम्भः
(1) स्वस्था (घ) मनोदशा
(2) महत्वपूर्णा (ङ) गोष्ठी
(3) जघन्यम् (क) कृत्यम्
(4) क्रीडन्ती (ख) पुत्री
(5) कुत्सिता (ग) वृत्ति:

5. अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-(निम्नलिखित पदों के विलोम पद पाठ से चुनकर लिखिए-)
(क) श्वः ………………………….
(ख) प्रसन्ना ………………………….
(ग) वरिष्ठा ………………………….
(घ) प्रशंसितम् ………………………….
(ङ) प्रकाशः ………………………….
(च) सफला: ………………………….
(छ) निरर्थकः ………………………….

उत्तराणि: –

(क) श्वः – अद्य
(ख) प्रसन्ना – चिन्तिता
(ग) वरिष्ठा – कनिष्ठा
(घ) प्रशंसितम् – निघृणम्
(ङ) प्रकाशः – अन्धकारः
(च) सफला: – अफलाः
(छ) निरर्थकः – सार्थकः

6. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) प्रसन्नतायाः विषयोऽयम्।
(ख) सर्वकारस्य घोषणा अस्ति।
(ग) अहम् स्वापराधं स्वीकरोमि।
(घ) समयात् पूर्वम् आया सं करोषि।
(ङ) अम्बिका क्रोडे उपविशति।

उत्तराणि: –

(क) कस्याः विषयोऽयम्?
(ख) कस्य घोषणा अस्ति?
(ग) अहम् किम्/कम् स्वीकरोमि?
(घ) कस्मात् पूर्वम् आया सं करोषि?
(ङ) अम्बिका कुत्र उपविशति?

7. अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

यथा- नोक्तवती = + उक्तवती
सहसैव = सहसा + …………………..
परामर्शानुसारम् = ………………….. + अनुसारम्
वधार्हा = ………………….. + अर्हा
अधुनैव = अधुना + …………………..
प्रवृत्तोऽपि = प्रवृत्तः + …………………..

उत्तराणि: –

यथा- नोक्तवती = न + उक्तवती
सहसैव = सहसा + एव
परामर्शानुसारम् = परामर्श + अनुसारम्
वधार्हा = वध + अर्हा
अधुनैव = अधुना + एव
प्रवृत्तोऽपि = प्रवृत्तः + अपि

Summary

So in short if you are looking for free NCERT Solutions for Class 8 Sanskrit, you can bookmark our site ncertforclass8.com and you can download the free PDF’s and also share it with your friends. We are currently working to provide you with the best NCERT Solutions for Class 8 Sanskrit , so in case if some things aren’t available at this point of time, they will be available soon. Also feel free to reach us out and ask your doubts or queries in the comments below. Happy Learning!


Leave a Comment

Scroll to Top