NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि

Latest Updated : October 2023

If you are in search of NCERT solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि , you have come to the right place. On this page, you will find a comprehensive collection of accurate and reliable solutions specifically designed for Class 8 students studying Sanskrit with Updated Syllabus by NCERT. Here you will find chapter wise detailed NCERT solutions for Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3). We also provide extra practice questions like grammar , reading and writing etc for you all to boost up your preparation and enhance your understanding about the same. Feel free to bookmark this page for quick and easy access to our ncertforclass8.com

 NCERT solutions for Class 8 Sanskrit Chapter 1

On our platform ncertforclass8.com, you will get all the solutions expertly solved, ensuring utmost care and accuracy. The NCERT Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3) is strictly followed while creating these solutions, adhering to the latest CBSE guidelines. We make sure to provide you quality content which will help you to understand the concepts in the best way possible. Also our solutions are completely free for you to access. You have the freedom to copy the NCERT solutions for Class 8 Sanskrit , download them and even create PDF’s, making it convenient for your offline use.

NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि ( Subhashitani )

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।

उत्तराणि:
(पाठ में दिए गए श्लोकों का सस्वर वाचन करें)

2. श्लोकांशेषु रिक्तस्थानानि पूरयत –
(क) समुद्रमासाद्य ………………………..
(ख) ……………………….. वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं …………………………….. पशूनाम्।
(घ) विद्याफलं …………………………… कृपणस्य सौख्यम्।
(ङ) पौरुषं विहाय यः ……………………….. अवलम्बते। ।
(च) चिन्तनीया हि विपदाम् …………………………. प्रतिक्रियाः ।

उत्तराणि:

(क) समुद्रमासाद्य भवन्त्यपेयाः I
(ख) श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं परमं पशूनाम्।
(घ) विद्याफलं व्यसनिन कृपणस्य सौख्यम्।
(ङ) पौरुषं विहाय यः दैवम् अवलम्बते। ।
(च) चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः ।

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) व्यसनिन: किं नश्यति?
(ख) कस्य यशः नश्यति?
(ग) मधुमक्षिका किं जनयति?
(घ) मधुरसूक्तरस के सृजन्ति?
(ङ) अर्थिनः केभ्यः विमुखा न यान्ति।

उत्तराणि:

(क) विद्याफलम्
(ख) लुब्धस्य
(ग) माधुर्यम्
(घ) सन्तः
(ङ) महीरुहेभ्यः

4. अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत –
यथा- कंजूस कृपणः
कड़वा …………….
पूँछ …………..
लोभी ……………….
मधुमक्खी ………………….
तिनका ………………

उत्तराणि:

कड़वा कटुकम्
पूँछ पुच्छम्
लोभी लुब्धः
मधुमक्खी मधुमक्षिका
तिनका तृणम्

5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत –

वाक्यानि कर्त्ता क्रिया
यथा- सन्तः मधुरसूक्तरसं सृजन्ति । सन्तः सृजन्ति
(क) निर्गुणं प्राप्य भवन्ति दोषाः । …………………………………… ……………………………………
(ख) गुणज्ञेषु गुणाः भवन्ति । …………………………………… ……………………………………
(ग) मधुमक्षिका माधुर्यं जनयेत् । …………………………………… ……………………………………
(घ) पिशुनस्य मैत्री यशः नाशयति । …………………………………… ……………………………………
(ङ) नद्यः समुद्रमासाद्य अपेयाः भवन्ति । …………………………………… ……………………………………

उत्तराणि:

वाक्यानि कर्त्ता क्रिया

(क) निर्गुणं प्राप्य भवन्ति दोषाः । दोषाः भवन्ति
(ख) गुणज्ञेषु गुणाः भवन्ति । गुणाः भवन्ति
(ग) मधुमक्षिका माधुर्यं जनयेत् । मधुमक्षिका जनयेत्
(घ) पिशुनस्य मैत्री यशः नाशयति । मैत्री नाशयति
(ङ) नद्यः समुद्रमासाद्य अपेयाः भवन्ति । नद्यः भवन्ति

6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) गुणा: गुणज्ञेषु गुणाः भवन्ति।
(ख) नद्यः सुस्वादुतोयाः भवन्ति।
(ग) लुब्धस्य यशः नश्यति।
(घ) मधुमक्षिका माधुर्यमेव जनयति।
(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।

उत्तराणि:

(क) के गुणज्ञेषु गुणाः भवन्ति?
(ख) काः सुस्वादुतोयाः भवन्ति?
(ग) कस्य यशः नश्यति?
(घ) का माधुर्यमेव जनयति?
(ङ) तस्य कस्मिन् / कुत्र तिष्ठान्ति वायसाः ?

7. उदाहरणानुसारं पदानि पृथक् कुरुत-

यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य

1. माधुर्यमेव – ……………. + ……………….
2. अल्पमेव – ……………. + ……………….
3. सर्वमेव – ……………. + ……………….
4. दैवमेव – ……………. + ……………….
5. महात्मनामुक्ति: – ……………. + ……………….
6. विपदामादावेव – ……………. + ……………….

उत्तराणि:

1. माधुर्यमेव – माधुर्यम् + एव
2. अल्पमेव – अल्पम् + एव
3. सर्वमेव – सर्वम् + एव
4. दैवमेव – दैवम् + एव
5. महात्मनामुक्ति: – महात्मनाम् + उक्तिः
6. विपदामादावेव – विपदाम् + आदौ + एव

Summary

So in short if you are looking for free NCERT Solutions for Class 8 Sanskrit, you can bookmark our site ncertforclass8.com and you can download the free PDF’s and also share it with your friends. We are currently working to provide you with the best solutions, so in case if some things aren’t available at this point of time, they will be available soon. Also feel free to reach us out and ask your doubts or queries in the comments below. Happy Learning!


Leave a Comment

Scroll to Top