NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः

Latest Updated : October 2023

If you are in search of NCERT solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः , you have come to the right place. On this page, you will find a comprehensive collection of accurate and reliable solutions specifically designed for Class 8 students studying Sanskrit with Updated Syllabus by NCERT. Here you will find chapter wise detailed NCERT solutions for Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3). We also provide extra practice questions like grammar , reading and writing etc for you all to boost up your preparation and enhance your understanding about the same. Feel free to bookmark this page for quick and easy access to our ncertforclass8.com

NCERT Solutions for Class 8 Sanskrit Chapter 8 गृहं शून्यं सुतां विना

On our platform ncertforclass8.com, you will get all the solutions expertly solved, ensuring utmost care and accuracy. The NCERT Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3) is strictly followed while creating these solutions, adhering to the latest CBSE guidelines. We make sure to provide you quality content which will help you to understand the concepts in the best way possible. Also our solutions are completely free for you to access. You have the freedom to copy the NCERT solutions for Class 8 Sanskrit , download them and even create PDF’s, making it convenient for your offline use.

NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः

1. एकपदेन उत्तरत-

(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
(ख) गजपरिमाणं कः धारयति?
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
(घ) के शिल्पिरूपेण न समादृताः भवन्ति?

उत्तराणि: –

(क) राजस्थानस्य
(ख) गजधरः
(ग) सम्मानम्
(घ) गजधराः

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

(क) तडागाः कुत्र निर्मीयन्ते स्म?
(ख) गजधराः कस्मिन् रूपे परिचिताः?
(ग) गजधराः किं कुर्वन्ति स्म?
(घ) के सम्माननीया:?

उत्तराणि: –

(क) तडागाः अशेषे हि देशे निर्मीयन्ते स्म।
(ख) गजधराः ‘समाजस्य गाम्भीर्यस्य मापकाः’ इति रूपेण परिचिताः।
(ग) गजधराः नवनिर्माणस्य योजना प्रस्तुन्वन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् संगृह्णन्ति स्म।
(घ) गजधराः सम्माननीयाः।

3. रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।
(ख) तेषां स्वामिनः असमर्थाः सन्ति।
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
(घ) गजधरः सुन्दरः शब्दः अस्ति।
(ङ) तडागाः संसारसागराः कथ्यन्ते।

उत्तराणि: –

(क) कस्य दायित्वं गजधराः निभालयन्ति स्म?
(ख) केषां स्वामिनः असमर्थाः सन्ति?
(ग) कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?
(घ) कः सुन्दरः शब्दः अस्ति?
(ङ) के संसारसागराः कथ्यन्ते?

4. अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

(क) अद्य + अपि = ………………….
(ख) ………… + ……………….. = स्मरणार्थम्।
(ग) इति + अस्मिन् = ………………….
(घ) …………… + …………………. = एतेष्वेव
(ङ) सहसा + एव = ………………….

उत्तराणि: –

(क) अद्य + अपि = अद्यापि
(ख) स्मरण + अर्थम् = स्मरणार्थम्
(ग) इति + अस्मिन् = इत्यस्मिन्
(घ) एतेषु + एव = एतेष्वेव
(ङ) सहसा + एव = सहसैव

5. मजूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-

रचयन्ति, गृहीत्वा, सहसा, जिज्ञासा, सह

(क) छात्राः पुस्तकानि …………………. विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः माला ………………….।
(ग) मम मनसि एका …………………. वर्तते।
(घ) रमेशः मित्र …………………. विद्यालयं गच्छति।
(ङ) …………………. बालिका तत्र अहसत्।

उत्तराणि: –

(क) छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः माला रचयन्ति
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्र सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत्।

6. पदनिर्माणं कुरुत-

धातुः प्रत्ययः पदम्
(i) यथा- कृ + तुमुन् = कर्तुम्
हृ + तुमुन् = ……………..
तृ + तुमुन् = ……………..

उत्तराणि: –

धातुः प्रत्ययः पदम्
(i) यथा- कृ + तुमुन् = कर्तुम्
हृ + तुमुन् = हर्तुम्
तृ + तुमुन् = तर्तुम्

(ii) यथा- नम् + क्त्वा = नत्वा
गम् + क्त्वा = ………………….
त्यज् + क्त्वा = ………………….
भुज् + क्त्वा = ………………….

उत्तराणि: –

(ii) धातुः प्रत्ययः पदम्
यथा- नम् + क्त्वा = नत्वा
गम् + क्त्वा = गत्वा
त्यज् + क्त्वा = त्यक्त्वा
भुज् + क्त्वा = भुक्त्वा

(iii) उपसर्गः धातुः प्रत्ययः पदम्
यथा- उप गम् ल्यप् = उपगम्य
सम् पूज् ल्यप् = ………………….
आ नी ल्यप् = ………………….
प्र दा ल्यप् = ………………….

उत्तराणि: –

(iii) उपसर्गः धातुः प्रत्ययः पदम्
यथा- उप गम् ल्यप् = उपगम्य
सम् पूज् ल्यप् = संपूज्य
आ नी ल्यप् = आनीय
प्र दा ल्यप् = प्रदाय

7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

(i) यथा- विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)
(क) …………………. उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) …………………. सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् ………………….। (कापुरुष)

उत्तराणि: –

(क) ग्रामम् उभयतः ग्रामाः सन्ति।
(ख) नगरम् सर्वतः अट्टालिकाः सन्ति।
(ग) धिक् कापुरुषम्!

(ii) यथा- मृगा: मृगैः सह धावन्ति। (मृग)
(क) बालका………………….:: सह पठन्ति। (बालिका)
(ख) पुत्…………………. सह आपणं गच्छति। (पितृ)
(ग) शिशुः …………………. सह क्रीडति। (मातृ)

उत्तराणि: –

(क) बालकाः बालिकाभिः सह पठन्ति।
(ख) पुत्रः पित्रा सह आपणं गच्छति।
(ग) शिशुः मात्रा सह क्रीडति।

Summary

So in short if you are looking for free NCERT Solutions for Class 8 Sanskrit, you can bookmark our site ncertforclass8.com and you can download the free PDF’s and also share it with your friends. We are currently working to provide you with the best NCERT solutions for Class 8 Sanskrit, so in case if some things aren’t available at this point of time, they will be available soon. Also feel free to reach us out and ask your doubts or queries in the comments below. Happy Learning!

Leave a Comment

Scroll to Top