NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः

Latest Updated : October 2023

If you are in search of NCERT solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः, you have come to the right place. On this page, you will find a comprehensive collection of accurate and reliable solutions specifically designed for Class 8 students studying Sanskrit with Updated Syllabus by NCERT. Here you will find chapter wise detailed NCERT solutions for Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3). We also provide extra practice questions like grammar , reading and writing etc for you all to boost up your preparation and enhance your understanding about the same. Feel free to bookmark this page for quick and easy access to our ncertforclass8.com

NCERT solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः

On our platform ncertforclass8.com, you will get all the solutions expertly solved, ensuring utmost care and accuracy. The NCERT Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3) is strictly followed while creating these solutions, adhering to the latest CBSE guidelines. We make sure to provide you quality content which will help you to understand the concepts in the best way possible. Also our solutions are completely free for you to access. You have the freedom to copy the NCERT solutions for Class 8 Sanskrit , download them and even create PDF’s, making it convenient for your offline use.

NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः

1. उच्चारणं कुरुत-

सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशति: द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भिः वंशोद्योगोऽयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्

उत्तराणि: – स्वयं करें I

2. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) अस्माकं देशे कति राज्यानि सन्ति?
(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?

उत्तराणि: –

(क) अष्टाविंशतिः
(ख) सप्तभगिन्यः
(ग) सप्तराज्यानाम्
(घ) सप्त
(ङ) वंशोद्योग:

3. पूर्णवाक्येन उत्तराणि लिखत-

(क) भगिनीसप्तके कानि राज्यानि सन्ति?
उत्तराणि: – भगिनीसप्तके अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नगालैण्डः, त्रिपुरा चेति सप्त राज्यानि सन्ति।

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
उत्तराणि: – प्रयोगोऽयं प्रतीकात्मको वर्तते। कदाचित् सामाजिक-सांस्कृतिक-परिदृश्यानां इमानि उक्तोपाधिना प्रथितानि।

(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?

उत्तराणि: – सप्तभगिनी-प्रदेशे गारो-खासी-नगा-मिजो-प्रभृतयः बहवः जनजातीयाः निवसन्ति।

(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?
उत्तराणि: – एतत्प्रादेशिकाः स्वलीला कलाभिश्च निष्णाताः सन्ति।

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
उत्तराणि: – वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं क्रियते।

4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि।
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।

उत्तराणि: –

(क) वयं कस्य राज्यानां विषये ज्ञातुमिच्छामि?
(ख) काः प्राचीनेनिहासे प्रायः स्वाधीनाः एव दृष्टाः?
(ग) प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते?
(घ) एतानि राज्यानि तु भ्रमणार्थं कीदृशाणि?

5. यथानिर्देशमुत्तरत-

(क) ‘महोदये! मे भगिनी कथयति’-अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(ख) समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि-अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
(ग) एतेषां राज्यानां पुनः सङ्घघटनम् विहितम्-अत्र ‘सङ्घघटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते-अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
(ङ) “क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’-वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?

उत्तराणि: –

(क) स्वरायै
(ख) इमानि
(ग) विहितम्
(घ) प्राचुर्यम्
(ङ) वर्तन्ते

6. (अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत-

तद्भव-पदानि संस्कृत-पदानि

यथा- सात सप्त
बहिन …………………..
संगठन …………………..
बाँस …………………..
आज …………………..
खेत …………………..

उत्तराणि: –

तद्भव-पदानि संस्कृत-पदानि

यथा- सात सप्त
बहिन भगिनी
संगठन संघटनम्
बाँस वंशः
आज अद्य
खेत क्षेत्रम्

6. (आ) भिन्नप्रकृतिकं पदं चिनुत-

(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।
(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।

उत्तराणि: –

(क) अहसत्
(ख) लेखिका
(ग) शाखा
(घ) कपोतः
(ङ) यानम्

7. विशेष्य-विशेषणानाम् उचितं मेलनम् कुरुत-

विशेष्य- पदानि विशेषण – पदानि

अयम् संस्कृतिः
संस्कृतिविशिष्टायाम् इतिहासे
महत्त्वाधायिनी प्रदेश:
प्राचीने समवायः
एक: भारतभूमौ

उत्तराणि: –

विशेष्य- पदानि विशेषण – पदानि

अयम् प्रदेश:
संस्कृतिविशिष्टायाम् भारतभूमौ
महत्त्वाधायिनी संस्कृतिः
प्राचीने इतिहासे
एक: समवायः

Summary

So in short if you are looking for free NCERT Solutions for Class 8 Sanskrit, you can bookmark our site ncertforclass8.com and you can download the free PDF’s and also share it with your friends. We are currently working to provide you with the best NCERT solutions for Class 8 Sanskrit, so in case if some things aren’t available at this point of time, they will be available soon. Also feel free to reach us out and ask your doubts or queries in the comments below. Happy Learning!

Leave a Comment

Scroll to Top