NCERT Solutions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले

Latest Updated : October 2023

If you are in search of NCERT solutions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले , you have come to the right place. On this page, you will find a comprehensive collection of accurate and reliable solutions specifically designed for Class 8 students studying Sanskrit with Updated Syllabus by NCERT. Here you will find chapter wise detailed NCERT solutions for Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3). We also provide extra practice questions like grammar , reading and writing etc for you all to boost up your preparation and enhance your understanding about the same. Feel free to bookmark this page for quick and easy access to our ncertforclass8.com

NCERT Solutions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले

On our platform ncertforclass8.com, you will get all the solutions expertly solved, ensuring utmost care and accuracy. The NCERT Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3) is strictly followed while creating these solutions, adhering to the latest CBSE guidelines. We make sure to provide you quality content which will help you to understand the concepts in the best way possible. Also our solutions are completely free for you to access. You have the freedom to copy the NCERT solutions for Class 8 Sanskrit , download them and even create PDF’s, making it convenient for your offline use.

NCERT Solutions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले

1. एकपदेन उत्तरत-

(क) कीदृशीनां कुरीतीनां सावित्री मुखर विरोधम् अकरोत्?
(ख) के कूपात् जलोद्धरणम् अवारयन्?
(ग) का स्वदृढनिश्चयात् न विचलति?
(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?
(ङ) सी कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

उत्तराणि: –

(क) सामाजिककुरीतीनाम्
(ख) उच्चवर्गीयाः
(ग) सा (सावित्री बाई फुले)
(घ) नापितैः
(ङ) कन्यानाम्

2. पूर्णवाक्येन उत्तरत-

(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
उत्तराणि: – स्व उपरि धूलिं प्रस्तरखण्डान् च सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति।

(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?

उत्तराणि: – सावित्रीबाईफुलेमहोदयायाः मातुः नाम लक्ष्मीबाई पितुः च नाम खण्डोजी आस्ताम्।

(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?

उत्तराणि: – विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्वपत्युः प्रयत्नेन उत्साहं प्राप्तवती।

(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?

उत्तराणि: – जलं पातुं निवार्यमाणाः नारी: सा निजगृहं नीतवती। तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत। सार्वजनिकोऽयं तडागः। अस्मात् जलग्रहणे नास्ति जातिबन्धनम्।

(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?

उत्तराणि: – “महिला सेवा मण्डल’ ‘शिशुहत्या प्रतिबन्धक गृह’ इति संस्थानां स्थापनायां फुलेदम्पत्यो:अवदानं महत्वपूर्णम्।

(च) सत्यशोधकमण्डलस्य उद्देश्य किमासीत्?

उत्तराणि: – सत्यशोधकमण्डलस्य उद्देश्य उत्पीडितानां समुदायानां स्वाधिकारान प्रति जागरणं आसीत्।

(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनो के?

उत्तराणि: – तस्याः द्वयोः काव्यसङ्कलनयोः नामनी ‘काव्यफुले’ ‘सुबोध रत्नाकर’ च स्तः।

3. रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत-

(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
(घ) तया मनुष्याणां समानतायाः स्वन्त्रतायाश्च पक्षः सर्वदा समर्थितः।
(ङ) साहित्यरचनया अपि सावित्री महीयते।

उत्तराणि: –

(क) सावित्रीबाई काभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा कस्य प्रथमा महिला शिक्षिका आसीत्?
(ग) सा स्वपतिना सह कासाम् कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया केषाम् समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थिनः?
(ङ) साहित्यरचनया अपि का महीयते?

4. यथानिर्देशमुत्तरत-

(क) इदं चित्रं पाठशालायाः वर्तते-अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति-अस्मिन् वाक्ये विशेष्यपदं किम्?
(ग) अपि यूयमिमां महिला जागीथ-अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्तम्?
(घ) सा ताः स्त्रियः निजगृहं नीतवती-अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म-अत्रे ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि न इति लिखत?

उत्तराणि: –

(क) चित्रम्
(ख) अध्ययनम्
(ग) छात्रेभ्यः
(घ) सावित्रीबाई महोदयायै
(ङ) चत्वारि। शीर्णवस्त्रावृताः, तथाकथिताः, निम्नजातियाः, कश्चित्।

5. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

(क) स्वकीयम् – ……………………………………………………………………………………………….
(ख) सविनोदम् – ……………………………………………………………………………………………….
(ग) सक्रिया – ……………………………………………………………………………………………….
(घ) प्रदेशस्य – ……………………………………………………………………………………………….
(ङ) मुखरम् – ……………………………………………………………………………………………….
(च) सर्वथा – ……………………………………………………………………………………………….

उत्तराणि: –

(क) स्वकीयम् – छात्रः स्वकीयं पुस्तकम् आदाय गच्छति।
(ख) सविनोदम् – रामः सविनोदम् मित्रेण सह वार्तयति।
(ग) सक्रिया – सावित्रीबाई फुले नारीजागरणे सक्रिया आसीत्।
(घ) प्रदेशस्य – महाराष्ट्र प्रदेशस्य इयं रत्नम् अस्ति।
(ङ) मुखरम् – साः नारी जागरणे मुखरम् कार्यम् अकरोत्।
(च) सर्वथा – सावित्रीबाई सर्वथा नारी जागरणे समर्पिता आसीत्।

6. (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

(क) उपरि – ……………………………………………………………………………………………….
(ख) आदानम् – ……………………………………………………………………………………………….
(ग) परकीयम् – ……………………………………………………………………………………………….
(घ) विषमता – ……………………………………………………………………………………………….
(ङ) व्यक्तिगतम् – ……………………………………………………………………………………………….
(च) आरोहः – ……………………………………………………………………………………………….

उत्तराणि: –

(क) उपरि – वृक्षस्य उपरि खगाः तिष्ठन्ति।
(ख) आदानम् – विद्यायाः आदान-प्रदानं सदैव कुर्यात्।।
(ग)परकीयम् – कदापि परकीयम् अन्नं वृथा न कुर्यात्।
(घ) विषमता – नारी-नरयोः कदापि विषमता न भवेत्।
(ङ) व्यक्तिगतम् – वयं व्यक्तिगतम् स्वार्थं त्यक्त्वा सर्वहितम् चिन्तयेम।
(च) आरोहः – वृक्षे आरोहः हानिकरः अपि भवति।

6. (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-

मार्गे, अविरतम्, अध्यापने, अवदानम्, यथेष्टम्, मनसि

(क) शिक्षणे – …………………………………………………
(ख) पथि – …………………………………………………
(ग) हृदये – …………………………………………………
(घ) इच्छानुसारम् – …………………………………………………
(ङ) योगदानम् – …………………………………………………
(च) निरन्तरम् – …………………………………………………

उत्तराणि: –

(क) शिक्षणे – अध्यापने
(ख) पथि – मार्गे
(ग) हृदये – मनसि
(घ) इच्छानुसारम् – यथेष्टम्
(ङ) योगदानम् – अवदानम्।
(च) निरन्तरम् – अविरतम्

7. (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति वचनं च लिखत-

पदानि लिङ्गम् विभक्तिः वचनम्

(क) धूलिम् – ………………………… ………………………… …………………………
(ख) नाम्नि – ………………………… ………………………… …………………………
(ग) अपरः – ………………………… ………………………… …………………………
(घ) कन्यानाम् – ………………………… ………………………… …………………………
(ङ) सहभागिता – ………………………… ………………………… …………………………
(च) नापितैः – ………………………… ………………………… …………………………

उत्तराणि: –

पदानि लिङ्गम् विभक्तिः वचनम्

(क) धूलिम् – स्त्रीलिंग द्वितीया एकवचनम्
(ख) नाम्नि – नपुंसकलिंग सप्तमी एकवचनम्
(ग) अपरः – पुल्लिंग प्रथमा एकवचनम्
(घ) कन्यानाम् – स्त्रीलिंग षष्ठी बहुवचनम्
(ङ) सहभागिता – स्त्रीलिंग प्रथमा एकवचनम्
(च) नापितैः – पुल्लिंग तृतीया बहुवचनम्

7 (आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत-

यथा- सा शिक्षिका अस्ति। (लङ्लकारः) सो शिक्षिका आसीत्।
(क) सा अध्यापने संलग्न भवति। (लूटलकार:) ……………………………………
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकार:) ……………………………………
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकार:) ……………………………………
(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ) ……………………………………
(ङ) किं यूयं विद्यालयं गच्छथ? (लुट्लकार:) ……………………………………
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः) ……………………………………

उत्तराणि: –

(क) सा अध्यापने संलग्ना भविष्यति।
(ख) सः त्रयोदशवर्षकल्पः आसीत्।
(ग) महिलाः तडागात् जलम् नयन्तु।
(घ) वयं प्रतिदिनं पाठम् पठेम।
(ङ) किं यूयं विद्यालयम् गमिष्यथ?
(च) ते बालकाः विद्यालयात् गृहम् अगच्छन्।

Summary

So in short if you are looking for free NCERT Solutions for Class 8 Sanskrit, you can bookmark our site ncertforclass8.com and you can download the free PDF’s and also share it with your friends. We are currently working to provide you with the best NCERT solutions for Class 8 Sanskrit, so in case if some things aren’t available at this point of time, they will be available soon. Also feel free to reach us out and ask your doubts or queries in the comments below. Happy Learning!

Leave a Comment

Scroll to Top