NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

Latest Updated : October 2023

If you are in search of NCERT solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्, you have come to the right place. On this page, you will find a comprehensive collection of accurate and reliable solutions specifically designed for Class 8 students studying Sanskrit with Updated Syllabus by NCERT. Here you will find chapter wise detailed NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3). We also provide extra practice questions like grammar , reading and writing etc for you all to boost up your preparation and enhance your understanding about the same. Feel free to bookmark this page for quick and easy access to our ncertforclass8.com

NCERT solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

On our platform ncertforclass8.com, you will get all the solutions expertly solved, ensuring utmost care and accuracy. The NCERT Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3) is strictly followed while creating these solutions, adhering to the latest CBSE guidelines. We make sure to provide you quality content which will help you to understand the concepts in the best way possible. Also our solutions are completely free for you to access. You have the freedom to copy the NCERT solutions for Class 8 Sanskrit , download them and even create PDF’s, making it convenient for your offline use.

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

1. पाठे दत्तं गीतं सस्वरं गायत।

उत्तराणि: – स्वयं करें

2. अधोलिखिताना प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) स्वकीयं साधनं किं भवति?
(ख) पथि के विषमाः प्रखरा:?
(ग) सततं किं करणीयम्?
(घ) एतस्य गीतस्य रचयिता कः?
(ङ) सः कीदृशः कविः मन्यते?

उत्तराणि: –

(क) बलम्।
(ख) पाषाणाः।
(ग) ध्येय-स्मरणम्।
(घ) श्रीधर भास्कर-वर्णेकरः।
(ङ) राष्ट्रवादी।

3. मजूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

निधेहि विधेहि जहीहि देहि भज चल कुरु

यथा- त्वं पुरतः चरणं निधेहि।
(क) त्वं विद्यालयं …………………..|
(ख) राष्ट्रे अनुरक्तिं …………………..|
(ग) मयं जलं …………………..|
(घ) मूढ! ………………….. धनागमतृष्णाम्।
(ङ) ………………….. गोविन्दम्।
(च) सततं ध्येयस्मरणं …………………..|

उत्तराणि: –

(क) त्वं विद्यालयं चल |
(ख) राष्ट्रे अनुरक्तिं विधेहि |
(ग) मयं जलं देहि |
(घ) मूढ! जहीहि धनागमतृष्णाम्।
(ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरु |

4. (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-

उत्तराणि: –

4. (आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः
नगः – नागः
आरोहणम् – अवरोहणम्
विषमाः – समाः

उत्तराणि: –

परितः (चारों ओर) – ग्रामं परितः जनाः वसन्ति।
पुरतः (आगे) – सीतायाः पुरतः रामः चलति।
नगः (पर्वत) – हिमालयः संसारे प्रसिद्धः नगः अस्ति।
नागः (सर्प) – शेषनागः सर्वोच्चः भवति।
आरोहणम् (चढ़ाई) – पर्वतस्य आरोहणम् सुखदं भवति।
अवरोहणम् (उतराई) – पर्वतस्य अवरोहणं रोमांचकं भवति।
विषमाः (असमान) – पर्वतस्य मार्गाः विषमाः एव भवन्ति।
समाः (समान) – राजपुत्राः नृपेण समाः सन्ति।

5. मजूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत।-

एव, खलु, तथा, परितः, पुरतः, सदा, विना

(क) विद्यालयस्य ……………………… एकम् उद्यानम् अस्ति।
(ख) सत्यम् ……………………… जयते।।
(ग) किं भवान् स्नानं कृतवान् ……………………… ?
(घ) सः यथा चिन्तयति ……………………… आचरति।
(ङ) ग्राम ……………………… वृक्षाः सन्ति।
(च) विद्यां ……………………… जीवनं वृथा।
(छ) ……………………… भगवन्तं भज।

उत्तराणि: –

(क) विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।
(ख) सत्यम् एव जयते।।
(ग) किं भवान् स्नानं कृतवान् खलु ?
(घ) सः यथा चिन्तयति तथा आचरति।
(ङ) ग्राम परितः वृक्षाः सन्ति।
(च) विद्यां विना जीवनं वृथा।
(छ) सदा भगवन्तं भज।

6. विलोमपदानि योजयत-

पुरतः – विरक्तिः
स्वकीयम् – आगमनम्
भीतिः – पृष्ठतः
अनुरक्तिः – परकीयम्
गमनम् – साहसः

उत्तराणि: –

पुरतः – पृष्ठतः
स्वकीयम् – परकीयम्
भीतिः – साहसः
अनुरक्तिः – विरक्तिः
गमनम् – आगमनम्

7. (अ) लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत-

लट्लका लोट्लकारे विधिलिङ्लकारे

यथा- पठति पठतु पठेत्
खेलसि ………………….. …………………..
खादन्ति ………………….. …………………..
पिबामि ………………….. ………………….
हसत: ………………….. ………………….
नयामः ………………….. …………………..

उत्तराणि: –

यथा- पठति पठतु पठेत्
खेलसि खेल खेले:
खादन्ति खादन्तु खादेयुः
पिबामि पिबIनि पिबेयम्
हसत: हसताम् हसेताम्
नयामः नयाम नयेम

7. (आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

यथा- गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) ……………………..
राष्ट्र (चतुर्थी-एकवचने) ……………………..
पाषाण (सप्तमी-एकवचने) ……………………..
यान (द्वितीया-बहुवचने) ……………………..
शक्ति (प्रथमा-एकवचने) ………………………..
पशु (सप्तमी-बहुवचने) ………………………

उत्तराणि: –

यथा- गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) पथि
राष्ट्र (चतुर्थी-एकवचने) राष्ट्राय
पाषाण (सप्तमी-एकवचने) पाषाणे
यान (द्वितीया-बहुवचने) यानानि
शक्ति (प्रथमा-एकवचने) शक्तिः
पशु (सप्तमी-बहुवचने) पशुषु

Summary

So in short if you are looking for free NCERT Solutions for Class 8 Sanskrit, you can bookmark our site ncertforclass8.com and you can download the free PDF’s and also share it with your friends. We are currently working to provide you with the best NCERT Solutions for Class 8 Sanskrit , so in case if some things aren’t available at this point of time, they will be available soon. Also feel free to reach us out and ask your doubts or queries in the comments below. Happy Learning!





Leave a Comment

Scroll to Top