NCERT Solutions for Class 8 Sanskrit Chapter 14 आर्यभटः

Latest Updated : October 2023

If you are in search of NCERT solutions for Class 8 Sanskrit Chapter 14 आर्यभटः , you have come to the right place. On this page, you will find a comprehensive collection of accurate and reliable solutions specifically designed for Class 8 students studying Sanskrit with Updated Syllabus by NCERT. Here you will find chapter wise detailed NCERT solutions for Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3). We also provide extra practice questions like grammar , reading and writing etc for you all to boost up your preparation and enhance your understanding about the same. Feel free to bookmark this page for quick and easy access to our ncertforclass8.com

NCERT solutions for Class 8 Sanskrit Chapter 14 आर्यभटः

On our platform ncertforclass8.com, you will get all the solutions expertly solved, ensuring utmost care and accuracy. The NCERT Class 8 Sanskrit Ruchira Bhag 3 (रुचिरा भाग 3) is strictly followed while creating these solutions, adhering to the latest CBSE guidelines. We make sure to provide you quality content which will help you to understand the concepts in the best way possible. Also our solutions are completely free for you to access. You have the freedom to copy the NCERT solutions for Class 8 Sanskrit , download them and even create PDF’s, making it convenient for your offline use.

NCERT Solutions for Class 8 Sanskrit Chapter 14 आर्यभटः

1. एकपदेन उत्तरत-

(क) सूर्यः कस्यां दिशायाम् उदेति?
(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?
(घ) आर्यभटेन कः ग्रन्थः रचित:?
(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?

उत्तराणि: –

(क) पूर्वदिशायाम्
(ख) उपपाटलिपुत्रम् (पाटलिपुत्रे)
(ग) आर्यभट:
(घ) आर्यभटीयम्
(ङ) आर्यभटः

2. पूर्णवाक्येन उत्तरत-

(क) कः सुस्थापित: सिद्धांत?
उत्तराणि: – सूर्याचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति सम्प्रतं सुस्थापित: सिद्धान्तः।

(ख) चन्द्रग्रहणं कथं भवति?

उत्तराणि: – सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?

उत्तराणि: – पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।

(घ) आर्यभटस्य विरोधः किमर्थमभवत्?

उत्तराणि: – समाजे नूतनानां विचाराणां स्वीकारणे प्राय: सामान्यजना: काठिन्यमनुभवन्ति।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?

उत्तराणि: – आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।

3. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
(ग) आर्यभटस्य योगदानं गणितज्योतिषा संबद्धः वर्तते।
(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
(ङ) पृथ्वीसूर्ययो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?

उत्तराणि: –

(क) सूर्य कस्याम् दिशायाम् अस्तं गच्छति?
(ख) पृथिवी स्थिरा वर्तते इति कयो प्रचलिता रूढि:?
(ग) आर्यभटस्य योगदान केन संबद्धः वर्तन्ते?
(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः के काठिन्यमनुभवन्ति?
(ङ) कयो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहण भवति?

4. मजूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

नौकाम्, पृथिवी, तदा, चला, अस्तं

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च ………………………. गच्छति।
(ख) सूर्यः अचल: पृथिवी च ……………………….
(ग) ………………………. स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ………………………. चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः ………………………. स्थिरामनुभवति।

उत्तराणि: –

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च अस्तं गच्छति।
(ख) सूर्यः अचल: पृथिवी च चला
(ग) पृथिवी स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः नौकाम् स्थिरामनुभवति।

5. सन्धिविच्छेदं कुरुत-

ग्रन्थोऽयम् – ………………. + ……………….
सूर्याचलः – ………………. + ……………….
तथैव – ………………. + ……………….
कालातिगामिनी – ………………. + ……………….
प्रथमोपग्रहस्य – ………………. + ………………

उत्तराणि: –

ग्रन्थोऽयम् = ग्रन्थः + अयम्
सूर्याचलः = सूर्य + अचलः
तथैव = तथा + एवं
कालातिगामिनी = काल + अतिगामिनी
प्रथमोपग्रहस्य = प्रथम + उपग्रहस्य

6. (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत

उद्यः ……………………….
अचलः ……………………….
अन्धकारः ……………………….
स्थिरः ……………………….
समादर: ……………………….
आकाशस्य ……………………….

उत्तराणि: –

उदयः – अस्तः
अचलः – गतिशीलः
अन्धकारः – प्रकाशः
स्थिरः – गतिशीलः
समादरः – निरादरः
आकाशस्य – पातालास्य

6. (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-

संसारे __ ……………………….
इदानीम् __ ……………………….
वसुन्धरा __ ……………………….
समीपम् __ ……………………….
गणनम् __ ……………………….
राक्षसौ __ ……………………….

उत्तराणि: –

संसारे – लोके
इदानीम् – साम्प्रतम्
वसुन्धरा – पृथिवी
समीपम् – निकषा
गणनम् – आकलनम्
राक्षसौ – दानवौ

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

साम्प्रतम् – ………………………………………………………………….
निकषा – ………………………………………………………………….
परितः – ………………………………………………………………….
उपविष्ट: – ………………………………………………………………….
कर्मभूमिः – ………………………………………………………………….
वैज्ञानिकः – ………………………………………………………………….

उत्तराणि: –

साम्प्रतम् – साम्प्रतं छात्राः कक्षायाम् पठन्ति।
निकषा – जलम् निकषा जीवाः गच्छन्ति।
परितः – बालाः गृहम् परितः भ्रमन्ति।
उपविष्ट: – मार्गे उपविष्टः बालकः रोदति।।
कर्मभूमिः – संसारः एव जीवानां कर्मभूमिः वर्तते।
वैज्ञानिकः – आर्यभटः भारतस्य प्राचीन: वैज्ञानिकः आसीत्।

Summary

So in short if you are looking for free NCERT Solutions for Class 8 Sanskrit, you can bookmark our site ncertforclass8.com and you can download the free PDF’s and also share it with your friends. We are currently working to provide you with the best NCERT solutions for Class 8 Sanskrit, so in case if some things aren’t available at this point of time, they will be available soon. Also feel free to reach us out and ask your doubts or queries in the comments below. Happy Learning!

Leave a Comment

Scroll to Top